Monday 7 August 2017

स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् । लेखः ८. हिन्दूयवनसाहोदर्यस्य अनुकरणीयम् उदाहरणम् – रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् च ।



स्वातन्त्र्योत्सवलेखनसरणिः - कवले कवले स्मर तेषां रुधिरमयीं जीवनगाथाम् ।

लेखः ८. हिन्दूयवनसाहोदर्यस्य अनुकरणीयम् उदाहरणम् – रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् च ।

भारतीयस्वातन्त्र्यसङ्ग्रामे सुगृहीतनामधेययोः रामप्रसाद बिस्मिल् अष्फाक् उल्ला खान् इत्यनयोः काचिद् अनुपमा कथा । इयं तावद् हिन्दूनां यवनानां च भ्रातृत्वस्य विशिष्टमुदाहरणमपि । मतीयैर्विषयैर्मिथो भेदं चिकीर्षताम् आङ्ग्लेयानां तन्त्राणि तिरोधाय मृत्युस्तम्भारोहणपर्य्यन्तं सहैव राष्ट्रहितचिन्तनेषु प्रवृत्ताभ्याम् एताभ्यां स्वधर्मनिष्ठा राष्ट्रनिष्ठा च सममेव कथं निर्वहणीयेति सुष्ठु बोधितमस्ति । तदिदं मतीयस्वातन्त्र्यनाम्ना राष्ट्रविरोधिकर्मसु प्रवर्तमानैः कैश्चित् साम्प्रतिकैः अवश्यम् अध्येयं ध्येयं च ।

अष्फाक् उल्ला उत्तरप्रदेशीये शहजान्पुरे स्थिते कस्मिंश्चित् धनिककुटुम्बे सञ्जातः सुशिक्षितो युवा । तद्वंशीया बहवो ब्रिटिष्सर्वकारस्य उन्नतेषु स्थानेषु उद्योगिन आसन् । तथापि तद्धृदिस्थिता अत्युत्कटा राष्ट्रभक्तिः तम् अपरं राष्ट्रभक्तं क्रान्तिपथयायिनं रामप्रसादबिस्मिलं प्रति आनिनाय । रामप्रसाद आर्यसमाजीयः । अष्फाकश्च स्वेषु इस्लाम्मतीयतत्त्वेषु श्रद्धावान् । कारायामपि रामप्रसादेन यागादिकम् अनुष्ठीयते स्म, अष्फाकेन तु प्रत्यहं पञ्चवारं प्रार्थना । इत्थं मतीयाचारेषु भेदे सत्यपि हृदये नासीत् तल्लेशोऽपि । सहोदराविव स्थितौ तौ विघटयितुम् आङ्ग्लेयैः कृताः सर्वेऽपि प्रयत्ना विफलाः सञ्जाताः । अनयोः तीव्रतमाः क्रियाः ब्रिटिष्शासनस्य नितान्तं प्रतिकूलाः समभूवन् । अन्ते च, काकोरिरेलयानलुण्ठनप्रकरणे कथञ्चिदेतौ निबद्ध्य मृत्युस्तम्भम् आरोहयामास आङ्ग्लशासनं १९२७तमे वत्सरे डिसेम्बर् १९तमे दिनाङ्के । तदिदमपि सहैव स्वीकृतमेताभ्यां भ्रातृभ्याम् ।

उभावप्येतौ कवितल्लजावप्यास्ताम् । अष्फाको ब्रवीति कस्याञ्चित् कवितायाम् – ’जीवनं मरणं च न सत्यमिति उपदिष्टं किल भगवता श्रीकृष्णेन अर्जुनाय । क्व यातं तज्ज्ञानम् ? मृत्युरायास्यत्येव । कुतस्ततो नो भीतिः ? राष्ट्रं स्वतन्त्रम् उज्ज्वलं च भवेत् । स्थितैर्गतैर्वास्माभिः किं व्यत्यस्यते ?
अनयोरिदं भ्रातृत्वम् अनुकरणीयं भूयादस्माकम् ।

कन्नडमूलम् – श्री. रामचन्द्रहेगडे ।

संस्कृतानुवादः – डा. रामकृष्णपेजत्तायः ।

No comments:

Post a Comment